The Single Best Strategy To Use For bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं



वामपार्श्वे समानीय शोभितां वरकामिनीम् ॥ ६॥

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।



वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

ಸ್ಮೇರಾಸ್ಯಂ ವರದಂ ಕಪಾಲಮಭಯಂ ಶೂಲಂ ದಧಾನಂ ಕರೈಃ

ಉದರಂ ಚ ಸ ಮೇ ತುಷ್ಟಃ ಕ್ಷೇತ್ರೇಶಃ ಪಾರ್ಶ್ವತಸ್ತಥಾ

वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा

प्रवक्ष्यामि समासेन चतुर्वर्गप्रसिद्धये ॥ ६॥

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

पठनात् कालिकादेवी click here पठेत् कवचमुत्तमम् ।

Report this wiki page